Study MaterialsImportant QuestionsAbhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम्

 

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम्

(क) अनौपचारिकम् पत्रम्

    Fill Out the Form for Expert Academic Guidance!



    +91


    Live ClassesBooksTest SeriesSelf Learning




    Verify OTP Code (required)

    I agree to the terms and conditions and privacy policy.

    प्रश्न 1.
    योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्वं वर्णयन् एकं पत्रं लिखत। (पृष्ठ 14)
    उत्तर:

    देहलीतः
    15-6-2021

    प्रिया भगिनी,
    सस्नेह नमोनमः।
    अत्र सर्वं कुशलं तत्राप्यस्तु। अयम् मत्कृते आनन्दस्य विषयः यत् भवती योगदिवसे भूयमाने कार्यक्रमे योगासनानि करिष्यति। अधत्वे सम्पूर्णविश्वं एव भारतीययोगज्ञानस्य शिक्षणार्थं उत्सुकः दृश्यते। अतएव विश्वराष्ट्रसंघः जूनमासस्य एकविंशति तारिकां ‘योगदिवसः’ इति रूपेण घोषितवान्।
    प्रिया भगिनी, मानवानाम् इदं कर्त्तव्यं वर्तते यत् ते यथारुचि यथाविधि च योगम् उपसेवेरन्। शरीरस्य आरोग्यतायै स्वास्थ्यं च सुदृढ़ च कर्तुम् प्रतिदिनं नियमतः योगासनानि करणीयानि। भवती प्रातरेव योगाभ्यासं करोति इति विज्ञाय मम मनसि प्रसन्नता जाता। एवमेव उत्तरोत्तरम् उन्नतिम् कुरु इति मम शुभाशंसा।

    तव अनुजः
    समर्थः
    नौएडा
    उत्तर प्रदेशम्

    (ख) औपचारिक पत्रम्

    प्रश्न 1.
    (क) अवकाशार्थं प्राचार्यां प्रति प्रार्थनापत्रम् लिखत। (पृष्ठ 15)
    उत्तर:
    सेवायाम्
    प्राचार्या!
    केन्द्रीय विद्यालयः रोहिणी,
    दिल्ली
    विषय : दिनद्वस्य अवकाशार्थं प्रार्थना पत्रम्। .
    पत्रलेखनम्
    महोदये
    सविनयं निवेदनम् अस्ति यत् अहम् भवत्याः विद्यालयस्य माध्यमिक-कक्षायाः छात्रः अस्मि। अहम् गतदिवसात् शिरोवेदनया पीडितः अस्मि। एतस्मात् कारणात् अहम् विद्यालयम् आगन्तुम् असमर्थः अस्मि। प्रार्थये यत् दिनद्वयस्य अवकाशं प्रदाय अनुग्रहं कुर्वन्तु भवन्त्यः। धन्यवादाः

    भवत्याः विनीतः शिष्यः
    अभिषेकः
    कक्षा नवम् ‘ब’
    क्रमाङ्कः-4

    2.
    (क) भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत। (पृष्ठ 17)
    उत्तर:
    सेवायाम्
    प्राचार्या,
    केन्द्रीय विद्यालयः चमोली,
    महोदये
    सविनयं निवेदनम् अस्ति यत् अहम् भवत्याः विद्यालयस्य नवम्यः कक्षायाः छात्रा अस्मि। मम भ्रातुः विवाहः अग्रिममासस्य दशम्यां तारिकायाम् बुधवासरे निश्चितः जातः। वरयात्रा तु गढ़वालक्षेत्रात् देवप्रयागं प्रति गमिष्यति। भ्रातुः शुभविवाहस्य अवसरे मम उपस्थितिः अनिवार्या अस्ति। भगिनी अस्मि इति कारणात् बहुकार्याणि मया करणीयानि। कृपया मम स्थितिं विचार्य सप्ताहस्यैकस्य अवकाशं प्रदाय माम् अनुगृहणन्तु। अध्ययनस्य अवशिष्टं कार्यम् अहम् अवकाशं समाप्य शीघ्रमेव पूरयिष्यामि।

    भवत्याः आज्ञाकारिणी शिष्या
    शिल्पी
    नवमी-अ
    क्रमाङ्कः-30

    प्रश्न 3.
    भवान् अविनाशः। शैक्षिकभ्रमणाय अनुमतिं व्ययार्थं धनं प्रार्थयितुं च पितरं प्रति मञ्जूषायाः सहायतया पत्रं लिखतु। (पृष्ठ 17)
    मञ्जूषा – स्वाध्याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्य, अनुमतिः, गन्तुम्, पञ्चतरुप्यकाणि, प्रेषयन्तु, शीघ्रातिशीघ्रं, प्रतीक्षायाम्।
    उत्तर:

    छात्रावासतः
    दिनाङ्क ………

    पूज्यपितृचरणाः,
    प्रणतीनां शतम्।
    अत्र अहं कुशलः (1)…………….. व्याप्तः अस्मि । आशासे (2)………………. अपि मात्रा सह आनन्देन निवसति। मम (3)…. ……. परीक्षा सम्पन्ना। परीक्षानन्तरं शिक्षकैः सह छात्राणां (4)…………….. योजना अस्ति। यदि भवतः (5)……………… स्यात् तर्हि अहमपि तैः सह (6)……………….. इच्छामि। सः एव गन्तुकामैः (7)……………….. देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरुप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ (8)……………… भवन्तः। कृपया (9)……… ……… स्वमन्तव्यं प्रकटयन् पत्रं लिखतु। भवतः अनुमत्याः (10)…………… भवतः पुत्रः
    अविनाशः
    उत्तराणि

    छात्रावासतः
    दिनांक ……………

    पूज्यपितृचरणाः, प्रणतीनां शतम्।
    अत्र अहं कुशलः (1) स्वाध्याये व्यापृतः अस्मि। आशासे (2) भवान् अपि मात्रा सह आनन्देन निवसति। मसत्रीया परीक्षा सम्पन्ना। परीक्षानन्तरं शिक्षकैः सह छात्राणां (4) शैक्षिकभ्रमणस्य योजना अस्ति। यदि भवतः (5) अनुमतिः स्यात् तर्हि अहमपि तैः सह (6) गन्तुम् इच्छामि। सर्वैः एव गन्तुकामैः (7) पञ्चतरुप्यकाणि देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरुप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थं (8) प्रेषयन्तु भवन्तः। कृपया (9) शीघ्रातिशीघ्रं स्वमन्तव्यं प्रकटयन् पत्रं लिखतु। भवतः अनुमत्याः (10) प्रतीक्षायाम् भवतः पुत्रः

    अविनाशः

    प्रश्न 5.
    (क) दण्डशुल्कक्षमापनार्थं प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत। (पृष्ठ 19)

    परीक्षाभवनतः
    दिनाङ्क : 18.3.2021

    आदरणीयः प्रधानाचार्यः
    ‘राजकीयः प्रतिभाविद्यालयः
    “दिल्ली-1100039
    महोदय!
    सेवायाम् मम विनम्र निवेदनम् अस्ति अहम् भवतः विद्यालयस्य नवमकक्षायाः छात्रः अस्मि। हृयः अहम् विद्यालयम् विलम्बात् आगच्छम्। अतः अहम् कक्षाध्यापकेन पञ्चाशद्रूप्यकैः दण्डितः। मम गृहस्य आर्थिकस्थितिः सुदृढ़ा नास्ति। अतः अहं शुल्कं दातुम् असमर्थः। कृपया मम शुल्कं क्षमयित्वा अनुग्रह्णन्तु।

    धन्यवादः
    भवतः शिष्यः
    वैभवः

    प्रश्न 6.
    (क) ‘ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत। (पृष्ठ 20)

    नवदिल्लीतः
    दिनाङ्कः 15.3.2021

    आदरणीयः मातुलः,
    सादरं प्रणमामि।
    भवतः पत्रम् प्राप्तम्। पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि। मातुल्या सह भवताम् अत्र आगमनम् अचिरेण भविष्यति इति समाचारेण विशेष-प्रसन्नता जाता। अद्यैव अहम् ई. मनी माध्यमेन मार्गव्ययं प्रेषयामि। सद्यः एव नूतनतया भारतसर्वकारेण प्रवर्तितः एषः ई. माध्यमः अतीव सरलः। भवान् स्व-कोषागारात् प्राप्तम् एटीएम कार्ड इति गृहीत्वा रेलस्थानकं गच्छतु। तत्र एकं कूटसंकेतं प्रदाय भवान् धनं प्राप्तुम् शक्नोति।
    ई. मनी माध्यमस्य अन्येऽपि लाभाः सन्ति। यथा- चौरस्य भयं न भवति, यत्र कुत्रापि प्रेषणं सरलं भवति, सर्वकारस्य आदेशेन सर्वे विभागाः एतत् धनं स्वीकुर्वन्ति। कृपया चिटिकां निर्मीय आगमनतिथिं ज्ञापयतु। अहम् उत्सुकतया भवतः पत्रस्य प्रतीक्षां करोमि। मातुलान्याः चरणयोः मे प्रणामाः निवेदनीयाः।

    भवतः भागिनेयः
    कृष्णः

    प्रश्न 7.
    अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायतया पत्रं लिखत। (पृष्ठ 21)
    मञ्जूषा – अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम्
    अभ्यासपुस्तकम् पृष्ठ संख्या 21 देखें।
    उत्तराणि

    परीक्षाभवनतः
    दिनाङ्क ………………

    प्रिय मित्र! ‘नमोनमः
    अत्र कुशलं तत्र (1) अस्तु। भवता (2) पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) परीक्षापरिणामः आशानुकूलः न अस्ति। अस्य (4) कारणम् अपि मया ज्ञातम्, मम स्वोपरि (5) अतिविश्वासः एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् (6) ईदृशः स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः (7) मया तु सोढः परं कोऽपि (8) अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं (9) सर्वम् कुशलम्। सर्वेभ्यः मम प्रणामाः।

    भवतः मित्रम्

    प्रश्न 8.
    भवान् सुमितः। मञ्जूषायां दत्तैः पदैः सह योगस्य महत्त्वं वर्णयन् स्वमित्रं अमितं प्रति पत्रं लिखतु। (पृष्ठ 21)
    मञ्जूषा – योगस्य, आगताः, प्रभावः, कार्यक्रमे, सिध्यति, प्रेरितान्, जनाः, तैः ।।
    अभ्यासपुस्तकम् पृष्ठ संख्या 21 देखें।
    उत्तराणि

    दिनाङ्क …………

    प्रिय मित्र अमित!
    सप्रेम नमोनमः।
    अत्र कुशलं तत्र अस्तु। मम पिता योगदिवसे (1) योगस्य प्रचारार्थं स्वक्षेत्रे आयोजनं कृतम्। तस्मिन् (2) कार्यक्रमे योगविद्यायां कुशलाः अनेके (3) जनाः आगत्य स्वविचारान् प्रकटितवन्तः। एवं ते जनान् योगस्य जीवने स्वीकारार्थं (4) प्रेरितान् अपि अकुर्वन्। योगेन किं किं (5) सिध्यति किं किं च प्राप्यते इति अपि (6) तैः स्पष्टीकृतम्। तेषाम् उद्धोधकानां विचारणाम् ईदृशः (7) प्रभावः जातः येन ये अपि जनाः तत्र (8) आगताः ते योगप्रक्रियां जीवने धारणार्थं प्रतिज्ञाम् अकुर्वन्। यदि भवान् अपि अत्र स्यात् तदा स्वयं पश्येत्। अस्तु! शेषं सर्वं कुशलम्।

    भवतः मित्रम्
    सुमितः

    प्रश्न 9.
    भवान् प्रथमसत्रपरीक्षायाम् उत्तमाङ्ककान् प्राप्तवान् इति वर्णयन् मित्रं प्रति मञ्जूषायाः सहायतया पत्रं लिखतु। (पृष्ठ 22)
    मञ्जूषा- समयानुसारिणीम्, सर्वम्, अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः
    अभ्यासपुस्तकम् पृष्ठ संख्या 22 देखें।
    उत्तराणि
    परीक्षाभवनतः
    तिथिः…
    प्रिय मित्र, नमोनमः
    अत्र कुशलं तत्र (1) अस्तु। भवता (2) पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) परीक्षापरिणामः आशानुकूलः अस्ति। अस्य (4) कारणम् एतत् अस्ति यत् मया नियमानाम् अनुपालनं कृतम्। खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् (5) कारणात् मया परीक्षायां शोभनाः (6) अङ्काः प्राप्ताः। सत्यम् एव एतत् यदि समयस्य (7) अनुपालनम् क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं (8) समयानुसारिणीम् पालयेत्। शेषं कुशलम्। सर्वेभ्यः मम प्रणामाः।
    भवतः मित्रम्

    प्रश्न 10.
    (क) अतिवृष्टेः कारणात् विषमं जीवन यापयन्ती स्वभगिनीं प्रति पत्रं लिखत। (पृष्ठ 23)

    दिल्लीतः
    दिनांक: 14.7.2020

    प्रिया भगिनी! नमोनमः
    अत्र कुशलं, भवत्याः कुशलं कामये। समाचारपत्रेण ज्ञातं यत् चेन्नईनगरस्य जीवनं अतिवृष्टिकारणात् कठिनं जातमस्ति। सर्वत्र मार्गेषु वीथिषु च जलप्लावनं दृश्यते। यातायातम् अपि प्रभावितं जातमस्ति। भवती अस्मिन् विषमे सम् जीवनं यापयति इति सूचयतु। अहम् भवत्याः चेन्नईनगरस्य च अन्येषां जनानां जीवनं पूर्ववत् सुकरम्, इति भगवन्तम् प्रार्थये। भवत्याः सर्वविधकुशलतायाः कामनया सह।

    भवत्याः भ्राता
    माधवः

    पुर्वपरीक्षाणां पत्राणि
    1. अनौपचारिक-पत्राणि

    प्रश्न 1.
    स्वजन्मदिवसे मित्रं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयत [CBSE 2017] (i)……………..
    दिल्लीनगरम्,
    दिनाङ्कः xx: xx: xx
    प्रियमित्र राघव,
    मधुरस्मृतयः अत्र कुशलं तत्रास्तु। भवान् इदम् (ii) ………… अत्यधिकं हर्षितः भविष्यति यत् मम (iii) ……….. आगामिरविवासरे भविष्यति प्रतिवर्षमिव मम जनकेन लघु समारोहस्य (iv) …… पूजायाः कार्यक्रमः (v)……….. भविष्यति। सर्वाणि अपि मम (vi)……….. आगमिष्यन्ति। तुभ्यम् अपि (vii) …………. प्रेषयामि। अतएव समये आगत्य (viii) ……….. शोभाम् (xi)…………

    तव अभिन्नम् मित्रम्
    (x) ………..

    मञ्जूषा – वर्धस्व, जन्मदिवसः, ज्ञात्वा, परीक्षाभवनात्, आयोजनम्, पञ्चवादने, मित्राणि, निमन्त्रणम्, दिनेशः, समारोहस्य।

    उत्तरम्
    (i) परीक्षाभवनात्
    दिल्लीनगरम्,
    दिनाङ्कः xx : xx :xx
    प्रियमित्र राघव,
    मधुरस्मृतयः अत्र कुशलं तत्रास्तु। भवान् इदम् (ii) ज्ञात्वा अत्यधिकं हर्षितः भविष्यति यत् मम (ii) जन्मदिवसः आगामिरविवासरे भविष्यति प्रतिवर्षमिव मम जनकेन लघु समारोहस्य (iv) आयोजनम् पूजायाः कार्यक्रमः (v) पञ्चवादने भविष्यति। सर्वाणि अपि मम (vi) मित्राणि आगमिष्यन्ति। तुभ्यम् अपि (vii) निमन्त्रणम् प्रेषयामि। अतएव समये आगत्य (viii) समारोहस्य शोभाम् (ix) वर्धस्व

    तव अभिन्नम् मित्रम्
    (x) दिनेशः

    प्रश्न 2.
    छात्रावासे निवासं कुर्वन्तं पुत्रं प्रति पितुः पत्रं मञ्जूषायां प्रदत्तैः पदैः पूरयित्वा उत्तरपुस्तिकायां लिखत। [CBSE 2017] नवदिल्लीत:
    तिथि …………….
    प्रिय पुत्र
    सस्नेहम् आशीर्वादाः। त्वं छात्रावासं प्राप्य स्वदिनचर्यायां (i) ……….. असि इति आशां करोमि। एकाकी एव गृहात् बहिः त्वं (ii) …… गतः। तच्च सुदूरं विदेशं गतः, अनेन वयं चिन्तिताः परं त्वया अस्मिन् लब्धप्रतिष्ठे (ii) …………. प्रवेशः प्राप्तः, अनेन गौरवान्विताः वयम्। पुत्र! त्वं तु स्वयमेव योग्यः, तथापि बाह्य-जगति (iv) ……………. मध्ये कथं व्यवहर्तव्यम्, अस्मिन् विषये किञ्चिद् कथयितुम् इच्छामि। यथासम्भवं (v) ……….. साहाय्यं कर्तुं प्रयतस्व। अनेन त्वां परितः कदापि (vi) ……………. अभावः न भविष्यति। कार्यं सदैव सत्यनिष्ठया (vii)……………. च कुरुष्व। असफलतया एव सफलता जायते, अतः कदापि (viii) ……………. निराशः मा भव अपितु उत्साहेन पुनः पुनः प्रयतस्व। पुत्र! तव दूरगमनेन गृहे सर्वे (ix) ……. । त्वमपि एकाकित्वम् अनुभविष्यसि किन्तु स्मरणीयम् यत् अनले निक्षिप्ते सति स्वर्णः शुद्धः भवति। त्वमपि स्वर्णवत् शुद्धं भवेः । इति मम शुभकामना। तव सर्वेभ्यः (x) …………….. मम शुभाशिषः ।
    तव शुभचिन्तकः पिता
    राजेन्द्रः

    मञ्जूषा – उदासीनाः, अपरिचितानां, व्यवस्थितः, परिश्रमेण, असफलतायां, परेषां, विश्वविद्यालये, मित्रेभ्यः, मित्राणाम्, प्रथमवारं।

    उत्तर:
    नवदिल्लीतः
    तिथि ………………
    प्रिय पुत्र
    सस्नेहम् आशीर्वादाः।
    त्वं छात्रावासं प्राप्य स्वदिनचर्यायां (i) व्यवस्थितः असि इति आशां करोमि। एकाकी एव गृहात् बहिः त्वं (ii) प्रथमवारं गतः। तच्च सुदूरं विदेशं गतः, अनेन वयं चिन्तिताः परं त्वया अस्मिन् लब्धप्रतिष्ठे (iii) विश्वविद्यालये प्रवेशः प्राप्तः, अनेन गौरवान्विताः वयम्। पुत्र! त्वं तु स्वयमेव योग्यः, तथापि बाह्य-जगति (iv) अपरिचितानाम् मध्ये कथं व्यवहर्तव्यम्, अस्मिन् विषये किञ्चिद् कथयितुम् इच्छामि। यथासम्भवं (1) परेषाम् साहाय्यं कर्तुं प्रयतस्व। अनेन त्वां परितः कदापि (vi) मित्राणाम् अभावः न भविष्यति। कार्यं सदैव सत्यनिष्ठया (vii) परिश्रमेण च कुरुष्व। असफलतया एव सफलता जायते, अतः कदापि (viii) असफलतायां निराशः मा भव अपितु उत्साहेन पुनः पुनः प्रयतस्व। पुत्र! तव दूरगमनेन गृहे सर्वे (ix) उदासीनाः । त्वमपि एकाकित्वम् अनुभविष्यसि किन्तु स्मरणीयम् यत् अनले निक्षिप्ते सति स्वर्णः शुद्धः भवति। त्वमपि स्वर्णवत् शुद्धं भवेः । इति मम शुभकामना। तव सर्वेभ्यः (x) मित्रेभ्यः मम शुभाशिषः ।
    तव शुभचिन्तकः पिता
    राजेन्द्रः

    प्रश्न 3.
    भवान् सुमितः विद्यालयस्य वार्षिकोत्सव-विषये पितरं सूचयन् लिखितोऽस्मिन् पत्रे मञ्जूषायाः
    उचितपदानि चित्वा रिक्तस्थानानि पूरयत। [CBSE 2018] रामानुज छात्रावासः
    (i) ……………….
    तिथि ……………….
    पूज्या (ii) ……
    सादरनमोनमः
    अत्र कुशलं तत्रास्तु। इदं ज्ञात्वा भवान् अतिप्रसन्नः भविष्यति यत् गत दिवसे अंतर्विद्यालयीयवादविवाद प्रतियोगितायां मया (iii) …. स्थानम् प्राप्तम्। क्रीडादिवसे (iv). ….. अहम् एव प्रथमः आसम्। अस्य वर्षस्य अष्टम् कक्षायाः (v) ……. अपि मया एव प्रथम स्थानं लब्धम्। अस्मिन् वर्षे वार्षिकोत्सवे मया त्रयः पुरस्काराः (vi) …………….. । अयं वार्षिकोत्सवः आगामि बुधवासरे आयोजयिष्यते। विद्यालयस्य पक्षतः सः एव (vii) ……. प्रेषितम्। अहमपि भवन्तम् सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (viii) भविष्यति (ix) …………. मम प्रणामः भगिन्यै स्नेहः। भवतः पुत्रः (x)………….

    मञ्जूषा – निमंत्रणपत्रम् धावनप्रतियोगितायां, मातृचरणयोः, सुमितः, उत्साहवर्धनम्, वार्षिकपरीक्षायाम्, प्रथमम्, पितृमहोदयाः, प्राप्स्यन्ते, वाराणसीतः।

    उत्तर:
    रामानुज छात्रावासः
    (i) वाराणसीतः
    तिथि ……………..
    पूज्या (ii) पितृमहोदयाः
    सादरनमोनमः
    अत्र कुशलं तत्रास्तु। इदं ज्ञात्वा भवान् अतिप्रसन्नः भविष्यति यत् गतदिवसे अंतर्विद्यालयीयवादविवाद प्रतियोगितायां मया (iii) प्रथमम् स्थानम् प्राप्तम्। क्रीडादिवसे (iv) धावनप्रतियोगितायां अहम् एव प्रथमः आसम्। अस्य वर्षस्य अष्टम् कक्षायाः (v) वार्षिकपरीक्षायाम् अपि मया एव प्रथमं स्थानं लब्धम्। अस्मिन् वर्षे वार्षिकोत्सवे मया त्रयः पुरस्काराः (vi) प्राप्स्यन्ते। अयं वार्षिकोत्सवः आगामि बुधवासरे आयोजयिष्यते। विद्यालयस्य पक्षतः सः एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि भवन्तम् सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (viii) उत्साहवर्धनम् भविष्यति (ix) मातचरणयोः मम प्रणामः भगिन्यै स्नेहः। भवतः पुत्रः (x) सुमितः

    प्रश्न 4.
    भवतः नाम गौरवः अस्ति। भवान् च छात्रावासे वसति। स्वजीवनस्य उद्देश्य वर्णयता पितरं प्रतिलिखिते पत्रे मञ्जूषातः उचितपदानि विचित्य रिक्तस्थानानि पुरयत। [CBSE 2018]

    राजकीयविद्यालयछात्रावासः
    (i) ………….

    पूज्य (ii) …………..
    सादर प्रणामाः अत्र कुशलं तत्रास्तु। मम (iii) ……. किं लक्ष्यम् अस्ति इति विषयम् अधिकृत्य अहं स्वमनोभावान् लिखामि। अहम् एक योग्यः (iv)………….. भवितुम् इच्छामि। भवान् तु जानाति यत् अस्माकं देशः (v) ……… प्रति जागरूकः नास्ति। लक्षाधिकजनाः प्रतिवर्ष (vi) ……… रोगैः ग्रस्ता भूत्वा कालकवलिताः भवन्ति। सर्वकारैः रोगान् (vii) ……… प्रयासाः क्रियन्ते तथापि ते प्रयासाः (viii) ………. न सन्ति। अतः अहं योग्यः चिकित्सकः भूत्वा देशं सेवितुम् इच्छामि। एवं च मम जीवनस्य लक्ष्योऽपि अयम् (ix) …. भविष्यति। विस्तरेण तु पुनः लेखिष्यामि। (x) …………. गौरवः

    मञ्जूषा – स्वास्थ्य, पर्याप्ताः, भवदाज्ञाकारी, दिल्लीतः, पितृमहोदय, अनेकैः, उन्मूलयितुं, जीवनस्य, एव, चिकित्सकः।

    उत्तर:

    राजकीयविद्यालयछात्रावासः
    (i) दिल्लीतः

    पूज्य (ii) पितृमहोदय
    सादर प्रणामाः
    अत्र कुशलं तत्रास्तु। मम (iii) जीवनस्य किं लक्ष्यम् अस्ति इति विषयम् अधिकृत्य अहं स्वमनोभावान् लिखामि। अहम् एक योग्यः (iv) चिकित्सकः भवितुम् इच्छामि। भवान् तु जानाति यत् अस्माकं देशः (v) स्वास्थ्यं प्रति जागरूकः नास्ति। लक्षाधिकजनाः प्रतिवर्ष (vi) अनेकैः रोगैः ग्रस्ता भूत्वा कालकवलिताः भवन्ति। सर्वकारैः रोगान् (vii) उन्मूलयितुम् प्रयासाः क्रियन्ते तथापि ते प्रयासाः (viii) पर्याप्ताः न सन्ति। अतः अहं योग्यः चिकित्सकः भूत्वा देशं सेवितुम् इच्छामि। एवं च मम जीवनस्य लक्ष्योऽपि अयम् (ix) एव भविष्यति। विस्तरेण तु पुनः लेखिष्यामि।
    (x) भवदाज्ञाकारी
    गौरवः

    प्रश्न 5.
    भवान् राघवः। प्लास्टिकस्य प्रयोगः पर्यावरण-नाशकः इति विषयम् अधिकत्य मित्रम् अंकुर प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत [CBSE 2015]

    विश्वनीडः
    (i) ………………….

    दिनाङ्क …………….
    प्रिय मित्र (ii) ….. ।
    सस्नेह (iii)… .. ।
    अत्र कुशलम् तत्रास्तु। ह्यः एव मम विद्यालये ‘त्यज प्लास्टिकम् रक्ष पर्यावरणम्’ इति विषये एका गोष्ठी अभवत्। अत्रैव मया प्रथमवारं (iv) ….. यत् प्लास्टिकस्य दूरगामिनः घातकाः च परिणामाः भवन्ति। अन्यानि सर्वानि वस्तूनि मृत्तिकायां विनश्य विलीयन्ते परं (v) ……….. तु कदापि न अपक्षीयते। न इदं गलति न च विलीयते। एवं हि (vi) ………..कृते महती क्षतिः भवति। परं वयं प्रातः जागरणात् आरभ्य रात्रौ निद्रापर्यन्तं प्लास्टिकस्य विविधवस्तूनां प्रयोगं (vii) ……. किमधिकम्-इदं कलमं येन अहं लिखामि, अस्य च मसियष्टि उभे एव प्लास्टिकनिर्मिते। कल्पयामि यदि एवमेव प्लास्टिकस्य प्रयोगः वर्धिष्यते तर्हि किं भविष्यति? वस्तुतः पर्यावरणस्य (viii) …… एव अस्माकं रक्षणम्। आशासे त्वमपि जागरूकः भूत्वा अन्येभ्यः अपि प्रेरणा प्रदास्यसि। गृहे (ix) ………… मम प्रणामाः।
    भवदीय मित्रम्
    (x) ……..

    मञ्जूषा- कुर्मः, ज्ञातम्, प्लास्टिकं, मातृचरणेषु, नवदिल्लीतः, पर्यावरणस्य, रक्षणे, नमः, राघवः, अंकुर।

    उत्तर:
    विश्वनीडः
    (i) नवदिल्लीतः
    दिनाङ्क ………..
    प्रिय मित्र (ii) अंकुर ।
    सस्नेह (iii) नमः । ……….. अत्र कुशलम् तत्रास्तु। ह्यः एव मम विद्यालये ‘त्यज प्लास्टिकम् रक्ष पर्यावरणम्’ इति विषये एका गोष्ठी अभवत्। अत्रैव मया प्रथमवारं (iv) ज्ञातम् यत् प्लास्टिकस्य दूरगामिनः घातकाः च परिणामाः भवन्ति। अन्यानि सर्वानि वस्तूनि मृत्तिकायां विनश्य विलीयन्ते परं (v) प्लास्टिकं तु कदापि न अपक्षीयते। न इदं गलति न च विलीयते। एवं हि (vi) पर्यावरणस्य कृते महती क्षतिः भवति। परं वयं प्रातः जागरणात् आरभ्य रात्रौ निद्रापर्यन्तं प्लास्टिकस्य विविधवस्तूनां प्रयोगं (vii) कुर्मः। किमधिकम्-इदं कलमं येन अहं लिखामि, अस्य च मसियष्टि उभे एव प्लास्टिकनिर्मिते। कल्पयामि यदि एवमेव प्लास्टिकस्य प्रयोगः वर्धिष्यते तर्हि किं भविष्यति? वस्तुतः पर्यावरणस्य (viii) रक्षणे एव अस्माकं रक्षणम्। आशासे त्वमपि जागरूकः भूत्वा अन्येभ्यः अपि प्रेरणा प्रदास्यसि। गृहे (ix) मातृचरणयोः मम प्रणामाः।
    भवदीय मित्रम्
    (x) राघवः

    प्रश्न 6.
    भवान् वैभवः अस्ति। अध्ययनोपेक्षावशात् कनिष्ठभ्रातरं प्रति पत्रं मञ्जूषाया:उचितपदानि विचित्य रिक्तस्थानानि पूरयत उत्तरपुस्तिकायां च लिखत। [CBSE 2016]

    छात्रावासः
    तिथिः …..

    प्रिय अनुज!
    सप्रेम (i) ….
    अत्र कुशलम् तत्रास्तु। अद्यैव एव पितुः पत्रं प्राप्त। विद्यालयात् त्वया ये अंकाः प्राप्ताः तेषाम् (ii) . …… अपि तेन सहैव प्राप्तम्। तत् पठित्वा अहम् अतीव दुखितोऽस्मि। तव अङ्काः सर्वेषु अपि विषयेषु न्यूनाः सन्ति इति आश्चर्यकरम्। मन्ये त्वम् (iii) ………न प्रवर्तसे (iv) ……… व्यर्थम् अतिवाहयसि। त्वया समयेन एव सर्वम् कर्त्तव्यम्। पठनस्य समये पठनं, खेलनस्य समये खेलनं (v) ………. समये विश्रामः च कर्त्तव्यः। मनसा पठनीयम्।
    ये पठन्ति ते उच्चैः पदं, सुखं, धनं यशश्च लभन्ते। समयः (vi) ………. न नाशनीयः। (vii) ………. पालनं सततं कुरु। ततः (viii) ……… अङ्कान् प्राप्यसि। (ix) ……… पितृभ्यां सप्रेम नमोनमः।

    भवदीयः (x) ………
    वैभवः।

    मञ्जूषा- नियमस्य, भ्राता, विश्रामस्य, उच्चैः, आदरणीयाभ्याम्, आशिषः, विवरणपत्रम्, समयं, नियमेन, व्यर्थकार्येषु।

    उत्तर:

    छात्रावासः
    तिथिः ………………

    प्रिय अनुज!
    सप्रेम (i) आशिषः
    अत्र कुशलम् तत्रास्तु। अद्यैव एव पितुः पत्रं प्राप्त। विद्यालयात् त्वया ये अंकाः प्राप्ताः तेषाम् (ii) विवरणपत्रम् अपि तेन सहैव प्राप्तम्। तत् पठित्वा अहम् अतीव दुखितोऽस्मि। तव अङ्काः सर्वेषु अपि विषयेषु न्यूनाः सन्ति इति आश्चर्यकरम्। मन्ये त्वम् (iii) नियमेन न प्रवर्तसे (iv) समयं व्यर्थम् अतिवाहयसि। त्वया समयेन एव सर्वम् कर्त्तव्यम्। पठनस्य समये पठनं, खेलनस्य समये खेलनं (७) विश्रामस्य समये विश्रामः च कर्त्तव्यः। मनसा पठनीयम्। ये पठन्ति ते उच्चैः पदं, सुखं, धनं यशश्च लभन्ते। समयः (vi) व्यर्थकार्येषु न नाशनीयः। (vii) नियमस्य पालनं सततं कुरु। ततः (viii) उच्चैः अङ्कान् प्राप्यसि। (ix) आदरणीयाभ्याम् पितृभ्यां सप्रेम नमोनमः।

    भवदीयः (x) भ्राता
    वैभवः।

    Chat on WhatsApp Call Infinity Learn

      Talk to our academic expert!



      +91


      Live ClassesBooksTest SeriesSelf Learning




      Verify OTP Code (required)

      I agree to the terms and conditions and privacy policy.