Book Online Demo
Try Test

Sanskrit Letter Writing for Class 10 | Sanskrit Patra Lekhan

Sanskrit Letter Writing for Class 10: The CBSE Class 10 Sanskrit Letter Writing (पत्र लेखन) section helps students understand the correct format and structure of Sanskrit letters. In the exam, students are not required to write a full letter; instead, they need to fill in blanks using given words from Manjusha (मञ्जूषा). Letters are an important form of communication and are mainly divided into two types: Informal Letters (अनौपचारिक पत्र), written to family and friends, and Formal Letters (औपचारिक पत्र), used for official and business communication. Practicing important Sanskrit letters can help students master this section and score better in exams.

Sanskrit Letter Writing | (Patra Lekhan)

Sanskrit Letter Writing (Patra Lekhan) is an essential part of Sanskrit Class 10 Letter Writing, where students learn the correct format and style of writing letters in Sanskrit. This section helps in understanding sentence formation, grammar, and formal writing skills. In the CBSE Class 10 Sanskrit Letter Writing, students are not required to write a full letter but must fill in blanks using the correct words from Manjusha (मञ्जूषा).

Fill out the form for expert academic guidance
+91

How Many Types Are There in Sanskrit Letter Writing for Class 10?

There are two main types of Sanskrit Letter Writing Class 10:

Unlock the full solution & master the concept
Get a detailed solution and exclusive access to our masterclass to ensure you never miss a concept
  • अनौपचारिक पत्र (Informal Letters) – These are personal letters written to friends, relatives, or family members.
  • औपचारिक पत्र (Formal Letters) – These include letters for official communication, school applications, or business-related matters.

Students preparing for how to write a letter in Sanskrit must practice both types to improve their writing skills and score well in exams.

Ready to Test Your Skills?
Check Your Performance Today with our Free Mock Tests used by Toppers!
Take Free Test

How to Write a Letter in Sanskrit 

Follow this simple structure for Sanskrit letter writing:

  1. पता (Address): Write the sender’s address on the top left.
  2. तिथि (Date): Mention the date in Sanskrit format (e.g., अष्टमी तिथिः, माघमासः, २०२५).
  3. नमस्कार (Salutation): Start with respectful greetings like सादरं प्रणामः or प्रिय मित्र!
  4. मुख्य भाग (Main Body): Clearly express your message in simple Sanskrit sentences.
  5. समाप्ति (Closing): End with polite words like इति शुभमस्तु or भवदीयः followed by your name.
  6. व्याकरण (Grammar Check): Ensure correct verb forms and sentence structure.
  7. संस्कृत पदानि (Sanskrit Vocabulary): Use common words like पत्रम् (letter), कुशलम् (well-being), निवेदनम् (request).
  8. अभ्यास (Practice): Regularly practice by referring to Sanskrit letter writing Class 10 examples.

CBSE Class 10 Sanskrit Previous Year Question Paper 

Sanskrit Letter Writing Solved Examples

१. मित्राय पत्रम् (Letter to a Friend)
📍 प्रेषकः – रामः
📍 स्थानम् – वाराणसी
📍 तिथि: – १५-०२-२०२५

प्रिय मित्र सुदर्शनाय,
सप्रेमं नमः। अहम् कुशलः अस्मि, आशंसे यत् त्वं अपि कुशलः भविष्यसि। अस्माकं विद्यालये वार्षिकोत्सवः समीपः अस्ति। अस्मिन उत्सवे त्वं अवश्यं आगच्छ। अद्यतन संस्कृतनाटकमपि भविष्यति। तवागमनस्य प्रतीक्षां करिष्यामि।

cta3 image
create your own test
YOUR TOPIC, YOUR DIFFICULTY, YOUR PACE
start learning for free

सस्नेहम्,
रामः

२. पितरं प्रति पत्रम् (Letter to Father)
📍 प्रेषकः – अमितः
📍 स्थानम् – दिल्ली
📍 तिथि: – २०-०३-२०२५

सुपूज्य पितरौ,
सादरं प्रणामः। मम अध्ययनं सम्यक् चलति। विद्यालये नूतनानि पाठ्यक्रमाणि पठामि। अद्यतन परीक्षायाम् उत्तमं फलम् प्राप्तम्। भवन्तः कुशलं वा? मम शुभकामनाः स्वीकुर्वन्तु। शीघ्रं गृहे आगमिष्यामि।

भवदीयः,
अमितः

३. प्रधानाचार्याय पत्रम् (Letter to the Principal for Leave)
📍 प्रेषकः – सुरेशः
📍 स्थानम् – जयपुर
📍 तिथि: – १०-०५-२०२५

श्रीमान् प्रधानाचार्य महोदयाय,
सादरं नमः। अहम् अतीव ज्वरपीडितः अस्मि। अतः विद्यालयं गन्तुं अशक्तः अस्मि। कृपया माँ एकस्य दिनस्य अवकाशं ददातु। अनुज्ञायाः कृते भवद्भ्यः सादरं निवेदनं करोतु।

सादरं,
सुरेशः

संस्कृत पत्र लेखन – रिक्त स्थान पूर्ति प्रश्न

मञ्जूषा में दिए गए शब्दों का हिंदी अनुवाद:
(शिक्षक, परीक्षा, छुट्टी, विद्यालय, शुभकामनाएँ, माता-पिता, यात्रा, मित्र, भोजन, संस्कृत)

उत्तर:

📍 विद्यालयात्
📍 दिनाङ्कः …………..

प्रिय (i) …माता-पिता…,

सादरं नमः। अत्र कुशलं, तत्रापि कुशलम् अस्तु। मम (ii) …परीक्षा… समाप्ता। परिणामं जानितुं उत्सुकः अस्मि। मम विद्यालये संस्कृतस्य विशेषः अभ्यासः भवति। अस्माकं (iii) …शिक्षक… अस्मान् अतीव सहयोगं कुर्वन्ति।

अस्मिन सप्ताहे विद्यालये विशेषः (iv) …यात्रा… आयोजिता अस्ति। अहम् अपि भागं ग्रहीष्यामि। यात्रा समीपे एका प्रसिद्धा भोजनशाला अस्ति, यत्र (v) …भोजन… स्वादिष्टं अस्ति। अहम् तत्र मित्रैः सह गन्तुम् इच्छामि।

अहं शीघ्रं गृहे आगमिष्यामि। मम गुरुभ्यः प्रणामः प्रेष्यताम्।

भवदीयः,
रामः

संबंधित प्रश्न:

1. पत्र में माता-पिता के लिए कौन-सा शब्द रिक्त स्थान (i) में प्रयुक्त हुआ है?

(a) विद्यालय

(b) माता-पिता

(c) शुभकामनाएँ

(d) संस्कृत

2. विद्यालय में कौन-सा विषय विशेष रूप से पढ़ाया जा रहा है?

(a) गणित

(b) विज्ञान

(c) संस्कृत

(d) इतिहास

3. यात्रा के दौरान छात्र किस स्थान पर जाने की योजना बना रहे हैं?

(a) पहाड़

(b) भोजनशाला

(c) समुद्रतट

(d) संग्रहालय

4. पत्र में छात्र अपने शिक्षकों के लिए क्या प्रेषित कर रहा है?

(a) उपहार

(b) आशीर्वाद

(c) प्रणाम

(d) संदेश

5. पत्र में परीक्षाओं से संबंधित कौन-सा शब्द प्रयोग हुआ है?

(a) विद्यालय

(b) शिक्षक

(c) परीक्षा

(d) संस्कृत

संस्कृत पत्र लेखन – रिक्त स्थान पूर्ति (CBSE 2010 के आधार पर)

पत्र 1: पिता द्वारा पुत्री के लिए पत्र
 गोपालग्रामात्
 दिनाङ्कः …………..

(i) प्रियपुत्री!,

मन्ये यत् भवती तत्र कुशलिनी इति। अत्र गृहे सर्वे (ii) कुशलिनः सन्ति। तव जननी त्वां सर्वदा (iii) स्मरति। तव भ्राता राष्ट्रीयस्तरस्य क्रीडासु भागं स्वीकर्तुं गतः। सः अग्रिमसप्ताहे आगमिष्यति। भवत्याः (iv) ग्रीष्मावकाशः कदा भविष्यति? भवती गृहं कदा आगमिष्यति? अध्ययनं तु सम्यक् चलति इति (v) विश्वसिमि। इदानीं (vi) स्वास्थ्यम् कथम् अस्ति? सर्वेभ्यः मम शुभकामना। अन्यत् सर्वं कुशलम्। (vii) पत्रम् लिखतु।

भवदीयः
(viii) पिता

पत्र 2: पिता द्वारा पुत्र के लिए पत्र
वाराणसीतः
दिनाङ्कः …………..

(i) प्रियपुत्र!,

मन्ये यत् भवतः अध्ययनं सम्यक् चलति। अत्र गृहे सर्वे (ii) कुशलिनः सन्ति। तव माता त्वां सर्वदा (iii) स्मरति। सः भ्राता प्रतियोगितायाः अन्तिमचरणं प्राप्तवान्। सः शीघ्रमेव गृहं प्रत्यागमिष्यति। भवतः (iv) ग्रीष्मावकाशः कदा भविष्यति? भवतः परीक्षा कुत्र भविष्यति? भवता सर्वे विषयाः सम्यक् पठनीयाः इति (v) विश्वसिमि। इदानीं (vi) स्वास्थ्यम् कथम् अस्ति? सर्वेभ्यः मम शुभाशीषः। अन्यत् सर्वं कुशलम्। (vii) पत्रम् लिखतु।

भवदीयः
(viii) पिता

पत्र 3: पुत्री द्वारा पिता के लिए पत्र
दिल्लीतः
दिनाङ्कः …………..

(i) पूज्यपितः!

सादरं नमः। अहम् अत्र सुखेन पठामि। गृहे सर्वे (ii) कुशलिनः सन्ति इति ज्ञात्वा अहम् संतुष्टा। अहं सर्वदा भवतः (iii) स्मरति। अस्माकं विद्यालये (iv) ग्रीष्मावकाशः आगामि मासे आरभ्यते। अहम् शीघ्रमेव गृहं आगमिष्यामि। अध्ययनं चतुर्थसमीक्षायाः कृते सम्यक् चालितम् इति (v) विश्वसिमि। इदानीं (vi) स्वास्थ्यम् उत्तमम् अस्ति। भवद्भिः कृते मम सादरं (vii) शुभाशीषः। अन्यत् सर्वं कुशलम्। (viii) पत्रम् लिखतु।

भवदीया
(ix) प्रियपुत्री!

Sanskrit Letter Writing for Class 10 FAQs

What is the correct format for writing a letter in Sanskrit?

A Sanskrit letter includes these parts – Address (पता), Date (तिथि), Salutation (नमस्कार), Main Body (मुख्य भाग), Closing (समाप्ति), and Signature (हस्ताक्षर).

How many types of letter writing are there in Sanskrit?

In Sanskrit, letters are mainly of two types – Formal Letters (औपचारिक पत्र) for officials and Informal Letters (अनौपचारिक पत्र) for friends and family.

What are some common Sanskrit phrases used in letter writing?

Common phrases include –

  • सादरं प्रणामः (Respectful greetings)
  • कुशलं कथम्? (How are you?)
  • इदं पत्रं पठित्वा उत्तरं लेखनीयं (Read and reply to this letter)

How can I improve my Sanskrit letter-writing skills?

Practice regularly, use proper sentence structure, and learn common words & phrases. Reading solved examples also helps in better understanding.

Where can I find solved examples of Sanskrit letter writing for Class 10?

Class 10 Sanskrit textbooks, NCERT guides, and in this blog as well. We have provided solved examples for better practice.

whats app icon