Study MaterialsCBSE Previous Year Question Papers Class 10 Sanskrit 2019 Delhi

CBSE Previous Year Question Papers Class 10 Sanskrit 2019 Delhi

CBSE Previous Year Question Papers Class 10 Sanskrit 2019 Delhi

अवधि: होरात्रयम्।
पूर्णांका : 80

खण्डः क 10
अपठितांश-अवबोधनम् (अपठितांश-अवबोधन)

    Fill Out the Form for Expert Academic Guidance!



    +91


    Live ClassesBooksTest SeriesSelf Learning




    Verify OTP Code (required)

    I agree to the terms and conditions and privacy policy.

    प्रश्न 1.
    अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखते। निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।
    भारतवर्षे ‘ग्रीष्म-वर्षा-शरद्-हेमन्त-शिशिर-वसन्त’ इति षड् ऋतवः भवन्ति । तेषु ‘वसन्तः’ ऋतुराजः कथ्यते। बसन्तः ऋतु: फाल्गुने चैत्रमासे च भवति। तदा शैत्यं न्यूनं भवति। वसन्तै द्वौ प्रमुखौ उत्सवौ स्त:-वसन्तोत्सवः होलिकोत्सवश्च । वसन्ते सर्वत्र प्रमोदः भवति। सर्वत्र प्रकृतिः विविधवः कुसुमैः हरितपल्लवैश्च सुसज्जिता दृश्यते।
    आम्रवृक्षे कोकिलस्य मधुरध्वनिः सर्वान् जनान् आकर्षति । सर्वत्र रम्यं वातावरणं भवति। नराः, नार्यः, युवानः वृद्धाः च समुदं गायन्ति नृत्यन्ति च। धन्यः एषः ऋतुः यः प्रकृतेः अलौकिकीम् अद्भुतां रमणीयां रचनां च प्रदर्शयति । वयं प्रकृतिं नमामः।
    (अ) एकपदेन उत्तरत। (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2] एक शब्द में उत्तर दीजिए । (केवल चार प्रश्न)
    (i) ऋतुराजः कः कथ्यते ?
    (ii) भारतवर्षे कति ऋतवः भवन्ति?
    (iii) वसन्ते शैत्यं कियत् भवति?
    (iv) वसन्ते सर्वत्र कः भवति?
    (v) आम्रवृक्षे कस्य मधुरध्वनिः सर्वान् जनान् आकर्षति ?
    उत्तर:
    (i) वसन्तः।
    (ii) षट।
    (ii) न्यूनम्।
    (iv) प्रमोदः।
    (v) कोकिलस्य

    (ब) पूर्णवाक्येन उत्तरत । (केवलं प्रश्नद्वयम्)
    पूर्णवाक्य में उत्तर दीजिए। (केवल दो प्रश्न) [1 × 2 = 2)
    (i) वसन्ते कौ प्रमुखौ उत्सवौ भवतः ?
    (ii) वसन्ते सर्वत्रप्रकृतिः कीदृशी दृश्यते ?
    (iii) वसन्त ऋतुः कदा भवति?
    उत्तर :
    (i) वसन्ते द्वौ प्रमुखौ उत्सवौ स्त:-वसन्तोत्सवः होलिकोत्सवश्च।
    (ii) वसन्ते सर्वप्रकृतिः विविधवणैः कुसुमैः हरितपल्लवैश्च सज्जिता दृश्यते।
    (iii) वसन्तः ऋतुः फाल्गुने चैत्रमासे च भवति।

    (स) यथानिर्देशम् उत्तरत । (केवलं प्रश्नचतुष्टयम्)
    निर्देशानुसार उत्तर दीजिए । (केवल चार प्रश्न) [1 × 4 = 4] (i) नमामः’ इति क्रियापदस्य कर्तृपदं किम्?
    (क) नराः
    (ख) नार्यः
    (ग) वयम्
    (ii) अनुच्छेदे ‘पुष्पैः’ इत्यस्य समानार्थकं पदं कि प्रयुक्तम् ?
    (क) विविधवणैः
    (ख) कुसुमैः
    (ग) पल्लवैः
    (iii) ‘अधिकम्’ इति पदस्य विलोमपदं कि प्रयुक्तम्?
    (क) न्यूनम |
    (ख) शैत्यम्
    (ग) रम्यम्
    (iv) सर्वत्र रम्यं वातावरणं भवति। अत्र विशेषणपदं किं प्रयुक्तम्?
    (क) सर्वत्र
    (ख) रम्यम्।
    (ग) वातावरणम्
    (v) ‘धन्यः एषः ऋतुः’ अत्र ‘एषः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
    (क) उत्सवाय
    (ख) प्रकृत्यै
    (ग) वसन्ताय
    उत्तर:
    (i) (ग) वयम्,
    (ii) (ख) कुसुमैः,
    (iii) (क) न्यूनम्
    (iv) (ख) रम्यम्,
    (v) (ग) वसन्ताय।

    (द) अस्य अनुच्छेदस्य कृते उपयुक्त शीर्षकं संस्कृतेन लिखत। [2] इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।
    उत्तर:
    अस्य कृते उपयुक्तं शीर्षक वसन्त:/ऋतुराज: वा।

    खण्डः ख ।
    रचनात्मक कार्यम् (रचनात्मक-कार्य)

    प्रश्न 2.
    सञ्जयः छात्रः अस्ति। तेन पितरं प्रति अधोलिखितं पत्रं मञ्जूषा पत्रं मञ्जूषा-प्रदत्तपदैः पूरयित्वा तत्पत्रं पुनः लिखत। [1/2 × 10 = 5] सञ्जय एक छात्र है। उसके द्वारा पिता को लिखे गए निम्नलिखित पत्र को मञ्जूषा में दिए गए शब्दों की सहायता से पूर्ण कर उसे पुनः लिखिए।
    विवेकानन्द-छात्रावासः,
    अहमदाबादनगरतः
    दिनाङ्कः ___
    पूज्या : (i)__
    सादरं प्रणामाः।
    अत्र (ii) ___ तत्रास्तु । इदं विज्ञाय भवान् (iii) ___ भविष्यति यद् अस्मिन् वर्षे अहं दशमकक्षायां नवतिः प्रतिशतम् इति उत्तमाङ्कः (iv) ___, जातः। एतस्मिन् अवसरे आगामि-मंगलवासरे विद्यालयपक्षतः (v) __ आयोजयिष्यते। अत: अहं (vi) ___ सादरं सूचयामि यद् भवान् मात्रा (vii) ___ अवश्यम् आगच्छतु । मम (viii) ___ भविष्यति। मातृचरणयोः मम (ix) ___ निवेदनीया।
    भवतः (x) ___ सञ्जयः।

    मञ्जूषा
    स्नेहपात्रम्, उत्साहवर्धनम्, अतिप्रसन्न:, कुशलं, उत्तीर्णः, भवन्तम् पितृमहोदयाः, सह, प्रणामाञ्जलिः, सम्मानसमारोहः।
    उत्तर:
    विवेकानन्द-छात्रावास
    अहमदाबादनगरतः
    दिनाङ्क 20 मार्च 20XX
    पूज्या: (i) पितृमहोदया:
    सादर प्रणामाः।।
    अत्र (ii) कुशलं तत्रास्तु । इदं विज्ञाय भवान् (iii) अतिप्रसन्न भविष्यति यद् अस्मिन् वर्षे अहं दशमकक्षायाँ नवति प्रतिशतम इति उत्तमा (iv) उत्तीर्ण जातः। एतस्मिन अवसरे आगामि मंगलवासरे विद्यालय पक्षतः (V) सम्मानसमारोहः आयोजयिष्यते । अत: अहं (vi) भवन्तम सादरं सूचयामि यद भवान मात्रा (vii) सह अवश्यम आगच्छतु ममे (viii) उत्साहवर्धनम भविष्यति । मातृचरणयोः मम (ix) प्रणामाञ्जलिः निवेदनीया।
    भवतः स्नेह पात्रम् सञ्जय

    प्रश्न 3.
    अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत । [2 × 5 = 10] नीचे दिए गए चित्र का वर्णन मञ्जूषा में दिए गए शब्दों की सहायता से पाँच संस्कृत वाक्यों में कीजिए।
    CBSE Previous Year Question Papers Class 10 Sanskrit 2019 Delhi 1
    मञ्जूषा मिलित्वा, उत्साहपूर्वकम्, शिशवः, उद्यानम्, बालकाः, बालिका: अध्यापकः, अध्यापिका, वृक्षाः, विकसन्ति, पुष्पाणि, बहवः, धारायन्त्रम्।
    अथवा
    मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत । मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए । ‘सत्सङ्गतिः” [2 × 5 = 10]

    मञ्जूषा
    सज्जनानां, कथ्यते, सज्जनैः, साधु:, दुर्जन:, भवति, मनुष्योपरि, सहते:, समुन्नतिम्, सह उपविशन्ति, प्रभाव:, खादन्ति, धारयन्ति, स्वभावं, यादृशैः, भवति, तादृशः, एव।
    उत्तर:
    चित्रवर्णनम्
    (1) एतत् उद्यानस्य चित्रम्।
    (2) अत्र बालकाः बालिकाः च उत्साहपूर्वकम् क्रीडन्ति ।
    (3) अध्यापक: अध्यापिकाः च तै: सह आमोदप्रमोद कुर्वन्ति।
    (4) धारायन्त्रम् अतीव आकर्षकम् अस्ति।
    (5) छात्रा: मिलित्वा आनन्दम् अनुभवन्ति ।
    (6) बहूनि पुष्पाणि विकसन्ति । एतत् दृश्यम् सुन्दरम् ।
    (7) एतत् दृश्यम् सुन्दरम् ।
    अथवा
    (1) सज्जनानां संगति सत्संगति भवति ।
    (2) मानवाः यादृशैः सह उपविशन्ति तादृशं एव स्वभावं भवति ।
    (3) सज्जनैः सह मनुष्य समन्नति प्राप्यते।
    (4) दुर्जनः प्रभावं स्वभावं दुर्जनः भवति ।
    (5) मनुष्यो परिं स्वभावं भवति ।

    खण्डः ग 25
    अनुप्रयुक्त व्याकरणम् (अनुप्रयुक्त व्याकरण)

    प्रश्न 4.
    अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4] निम्नलिखित वाक्यों में रेखांकित पदों में सन्धि अथवा सन्धि-विच्छेद करके लिखिए। (केवल चार प्रश्न)
    (i) कार्यक्रमे भवतां सु+आगतम् अस्ति ।
    (ii) पूर्वस्यां दिशायां भानुरुदेति
    (iii) वृक्ष+छाया शोभते।
    (iv) महा+ऋषिः वाल्मीकि रामायणं रचितवान् ।
    (v) अस्माभिः जीवने सदाचारः पालनीयः।
    उत्तर:
    (i) स्वागतम्
    (ii) भानुः + उदेति
    (iii) वृक्षच्छाया
    (iv) महर्षिः
    (v) सत्+आचारः।

    प्रश्न 5.
    अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) [ 1 × 4 = 4] निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए। (केवल चार प्रश्न)
    (i) लम्बम् उदरम् यस्य सः ……. इति कथ्यते।
    (क) लम्बोदरम्
    (ख) लम्बोदरः
    (ग) लम्बोदरस्य
    (ii) शिशिरवसन्तौ पुनरायातः
    (क) शिशिरः च वसन्तः च
    (ख) शिशिरम् च वसन्तम् च
    (ग) शिशिरः वसन्तौ
    (iii) विद्याहीनः नरः न शोभते।
    (क) विद्यया हीनाः
    (ख) विद्याः हीनाः
    (ग) विद्यया हीनः
    (iv) कार्यं निर्विघ्नं सम्पन्नम्।
    (क) विघ्न अभावः
    (ख) विघ्नानाम अभावः
    (ग) विघ्नेन अभावः ।
    (v) सरोवरे स्वच्छजलम् अस्ति।
    (क) स्वच्छः जलम्
    (ख) स्वच्छं जलम् |
    (ग) स्वच्छस्य जलम्
    उत्तर:
    (i) (ख) लम्बोदरः
    (ii) (क) शिशिरः च वसन्तः च,
    (iii) (ग) विद्यया हीनः,
    (iv) (ख) विघ्नानाम् अभावः,
    (v) (ख) स्वच्छं जलम्।

    प्रश्न 6.
    अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा चितम् उत्तरं विकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4] निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृतिप्रत्ययों को जोड़कर या पृथक् करके चित उत्तर विकल्पों में से चुनकर लिखिए। (केवल चार प्रश्न)
    (i) गणेशः गुणवान आसीत् ।
    (क) गुण + मतुप
    (ख) गुणं + मतुप
    (ग) गुण + क्तवतु
    (ii) इदं वायुयानं गम्+शतृ अस्ति।
    (क) गच्छता
    (ख) गच्छत्
    (ग) गमत् ।
    (iii) सज्जनैः भगवद्गीता पठितव्यो
    (क) पठ + तव्यत
    (ख) पठ + तुमुन
    (ग) पठ + अनीयर
    (iv) ‘स्वतंत्रता’ अस्माकं मूल+ठक ……. अधिकारः अस्ति ।
    (क) मूलकः
    (ख) मौलिकः
    (ग) मूलिकः
    (v) बालिका विद्यालयं गच्छति।
    (क) बालिकः + डीप्
    (ख) बालक + टाप
    (ग) बालकः + डाप्
    उत्तर:
    (i) (क) गुण + मतुप्,
    (ii) (ख) गच्छत्,
    (iii) (क) पठ् + तव्यत्
    (iv) (ख) मौलिकः,
    (v) (ख) बालक + टाप् ।

    प्रश्न 7.
    अधोलिखितं संवादं मञ्जूषायां प्रदत्तैः पदैः वाच्यपरिवर्तन कृत्वा पुनः लिखत। [1 × 3 = 3] अधोलिखित संवाद को मञ्जूषा में दिए गए शब्दों की सहायता से वाच्य परिवर्तन करते हुए संवाद को पुनः लिखिए।

    शिक्षकः-किं त्वं संस्कृतम् जानासि?
    छात्र-आम्, मया (i) ___ ज्ञायते ।
    शिक्षकः-किं भवान् महाभारतम् पठति ?
    छात्रः-आम्, (ii) ___ महाभारत पठ्यते ।
    शिक्षकः-किं तव भगिनी आयुर्वेदं पठति।
    छात्रः-आम तया आयुर्वेदः (iii) ___ ।

    मञ्जूषा
    पठ्यते, संस्कृतम, मया
    अथवा
    अधोलिखितानां वाक्यानां वाच्यपरिवर्तनं कुरुत । निम्नलिखित वाक्यों में वाच्य परिवर्तन कीजिए ।
    (क) त्वम् विद्यालयं गच्छसि।
    (ख) अत्राः चित्राणि पश्यन्ति।
    (ग) पाचकेन भोजनं पच्यते ।
    उत्तर:
    शिक्षकः-किं त्वं संस्कृतम् जानासि?
    छात्र-आम्, मया (i) संस्कृतम ज्ञायते ।
    शिक्षकः-किं भवान् महाभारतम् पठति ?
    छात्र-आम्, (ii) मया महाभारतं पठ्यते।
    शिक्षकः-किं तव भगिनी आयुर्वेदं पठति।
    छात्र-आम्, तया आयुर्वेदः (iii) पठ्यते
    अथवा
    (क) त्वया विद्यालयः गम्यते ।
    (ख) छात्रं:/छत्राभिः चित्राणि दृश्यन्ते ।
    (ग) पाचकः भोजनं पचति ।

    प्रश्न 8.
    अधोलिखितदिनचर्या या रिक्तस्थानानि संस्कृत कालबोधकशब्दैः पूरयत । (केवलं प्रश्नचतुष्टयम्). [ 1/2 × 4 = 2] निम्नलिखित दिनचर्या में रिक्त स्थानों की पूर्ति संस्कृतकालबोधक शब्दों से कीजिए । (केवल चार प्रश्न)
    (i) अहं सायंकाले 4.30 वादने ……. क्रीडामि।
    (ii) 5.00 वादने ……. क्रीडाङ्गणात् गृहम् आगच्छामि।
    (iii) 7.15 वादने ……. भोजनम् करोमि।
    (iv) 9.45 वादनं ……. पर्यन्तम् अध्ययनं करोमि।
    (v) 10.00 वादने शयनं करोमि।
    उत्तर:
    (i) सार्ध चतुर् (वादने)
    (ii) पञ्च (वादने)
    (iii) सपाद सप्त (वादने)
    (iv) पादोन दश (वादने)
    (v) दश (वादने)

    प्रश्न 9.
    अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषाप्रदत्तैः चितैः अध्ययपदैः पूरयत । (केवलं प्रश्नचतुष्टयम्) [1 × 4= 4] निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति मञ्जूषा में दिए गए अव्यय पदों के द्वारा कीजिए । (केवल चार प्रश्न)

    (क) ……… मेघाः वर्षन्ति ।
    (ख) वृद्धः मार्गे ……… गच्छति ।
    (ग) ……… राजा तथा प्रजा।
    (घ) ……… अशोकः नृपः अभवत्।
    (ङ) ……… नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

    मञ्जूषा
    यथा, सम्प्रति, यत्र, शनैः, पुरा
    उत्तर:
    (क) सम्प्रति
    (ख) शनैः
    (ग) यथा
    (घ) पुरा
    (ङ) यत्र

    प्रश्न 10.
    अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति । अशुद्धं पदं संशोध्य पुनः लिखत । (केवलं प्रश्नचतुष्टयम्) [1 × 4= 4] निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध है। अशुद्ध पद को संशोधित कर पुनः लिखिए । (केवल चार प्रश्न)
    (क) आवां संस्कृतम् पठामि।
    (ख) जलम् निर्मलः अस्ति।
    (ग) शिक्षक: छात्रान् पाठं पाठयन्ति।
    (घ) वयम् पुष्पोत्सवं पश्यन्ति।
    (ङ) ऊषा श्वः पत्रम् अलिखत्।
    उत्तर:
    (क) अहं
    (ख) निर्मलम्
    (ग) पाठ्यति
    (घ) पश्यामः
    (ङ) लेखिष्यति ।

    खण्डः घ | 30
    पठित-अवबोधनम् (पठित-अवबोधन)

    प्रश्न 11.
    अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । [6] निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए ।
    अथ व्रजन्तौ तौ गर्तसंकुले मार्गे क्रीडत: कांश्चित् बालकान् प्रेक्ष्य अवदताम्-भो भो बालकाः । कथमत्र नतोन्नते विषमे मार्गे क्रीडथ? यदि कश्चिद् गते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत् ? तच्दुत्वा तेषु कश्चित् उद्दण्ड: बालकः उवाच “अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ ? अपि इदम् श्रेयस्करम्”?
    (अ) एकपदेन उतरत । (केवलं प्रश्नद्वयम्) [1 × 2=2] एक शब्द में उत्तर दीजिए । (केवल दो प्रश्न)
    (क) तौ कोन् प्रेक्ष्य अवदताम्?
    (ख) बालकाः कीदृशे विषमे मार्गे क्रीडन्ति स्म?
    (ग) यदि कश्चिद् गते पतेत् तर्हि सः किं भूत्वा चिरं क्लेशम अनुभवेत् ?
    उत्तर :
    (क) बालकान् ।
    (ख) नतोन्नते ।
    (ग) विकलाङ्गः।

    (ब) पूर्णवाक्येन उतरत । (केवलं प्रश्नमेकम्) [2 × 1 = 2] पूर्णवाक्य में उत्तर दीजिए । (केवल एक प्रश्न)
    (क) तौ कीदृशे मार्गे क्रीडतः बालकान् अपश्यताम् ?
    (ख) उद्दण्डः बालकः किम् अवदत् ?
    उत्तरः
    (क) तौ गर्तसंकुले नतोन्नते मार्गे अपश्यताम् ।
    (ख)”अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ, अपि इदम् श्रेयस्करम् ।

    (स) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2] दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। (केवल चार प्रश्न)
    (i) “उवाच” इति क्रियापदस्य कर्तृपदं किम्?
    (क) तौ
    (ख) भवन्तौ
    (ग) बालकः
    (ii) “कुपथम्’ इत्यस्य कः विलोमः गद्यांशे प्रयुक्तः?
    (क) श्रेयस्करम् ।
    (ख) सुपथम्
    (ग) क्लेशम् ।
    (iii) “तेषु” सर्वनामपदं केभ्यः प्रयुक्तम्?
    (क) चौरेभ्यः
    (ख) बालकेभ्यः
    (ग) मार्गेभ्यः
    (iv) “उद्दण्डः बालकः” अत्र किं विशेषणपदम् अस्ति?
    (क) उद्दण्डः
    (ख) बालकः
    (ग) विकलाङ्गः
    (v) “तौ” इति कर्तृपदस्य क्रियापदं किम्?
    (क) उवाच
    (ख) अवदताम्
    (ग) क्रीडथ
    उत्तर:
    (i) (ग) बालकः
    (ii) (ख) सुपथम्।
    (iii) (ख) बालकेभ्यः
    (iv) (क) उद्दण्डः
    (v) (ख) अवदताम् ।

    प्रश्न 12.
    अधोलिखितं पद्यं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । [6] निम्नलिखित पद्य को पढकर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए ।
    क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
    स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।।
    (अ) एकपदेन उत्तरत । (केवलं प्रश्नद्वयम्) [1 × 2 = 2] एक शब्द में उत्तर दीजिए । (केवल दो प्रश्न)
    (क) क्रोधात् किं भवति?
    (ख) मनुष्यः कस्मात् प्रणश्यति ?
    (ग) सम्मोहात् किं भवति?
    उत्तर:
    (क) सम्मोहः
    (ख) बुद्धिनाशात्
    (ग) स्मृतिविभ्रम:/स्मृतिभ्रंशः

    (ब) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकम्) पूर्णवाक्य में उत्तर दीजिए । (केवल एक प्रश्न) [1 × 1 = 2] (क) बुद्धिनाशः कस्मात् भवति ?
    (ख) सम्मोहः कदा जायते ?
    उत्तर:
    (क) बुद्धिनाशः स्मृतिभ्रंशात् भवति ।
    (ख) सम्मोहः क्रोधात जायते/भवति ।
    (स) प्रदत्तविकल्पेभ्यः चितम् उत्तरं चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2] दिए गए विकल्पों में से चित चुनकर लिखिए । (केवल चार प्रश्न)
    (i) ‘प्रणश्यति’ इतिक्रियापदस्य कर्तृपदं किम्?
    (क) क्रोधः
    (ख) भवति
    (ग) नरः |
    (ii) ‘विस्मृतिः’ इत्यस्य विलोमपदं किं प्रयुक्तम्?
    (क) ‘स्मृति’ इति ।
    (ख) विभ्रमः
    (ग) नाशः
    (iii) ‘मति’ शब्दस्य पर्यायपदं किं प्रयुक्तम्?
    (क) सम्मोहः |
    (ख) ‘बुद्धि’ इति
    (ग) स्मृतिः
    (iv) सम्मोहः’ इतिकर्तृपदस्य क्रियापदं किम्?
    (क) क्रोधाद् |
    (ख) प्रणश्यति ।
    (ग) भवति
    (v) ‘अविवेकः’ इत्यर्थे कि समानार्थकं पदं प्रयुक्तम्?
    (क) क्रोधः
    (ख) सम्मोहः
    (ग) स्मृतिभ्रंशः
    उत्तर:
    (i) (ग) नरः
    (ii) (क) स्मृतिः इति
    (iii) (ख) बुद्धिः इति
    (iv) (ग) भवति
    (v) (ख) सम्मोहः

    प्रश्न 13.
    अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
    नीचे लिखे नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।
    भीमसेन :—(युधिष्ठिरं प्रति) भ्रातः। द्रौणिम् अनुगन्तुं मह्यम् अनुमतिं ददातु भवान्।
    युधिष्ठिर :-गच्छ वत्स! विजयी भव! नकुलः तव
    सारथिः भवतु । (भीमसेनः निर्गच्छति, श्रीकृष्णः अर्जुनेन सह प्रविशति ।)
    श्रीकृष्ण:-भो ! धर्मराज! समीचीनं न कृतं भवता । पुत्रशोकविह्वलः भीमसेनः एकाकी एव द्रौणिं हन्तुम् अभिधावति।
    युधिष्ठिरः–भगवन् । सः तु एकाकी एवं द्रोणपुत्राय अलम्।
    श्रीकृष्णः-वत्स! न जानाति भवान् द्रौणेः चपलां प्रकृतिम् ।
    पितुः द्रोणात् प्राप्तं ब्रह्मशिरः नार्म अस्त्रं विद्यते तस्य पावें। यदि तत् प्रयुज्यते, सर्वा पृथ्वी दग्धा स्यात् ।

    (अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) [1 × 2 = 2] एक शब्द में उत्तर दीजिए। (केवल दो प्रश्न)
    (क) पितुः द्रोणात् प्राप्तं कि नाम अस्त्रं द्रौणेः पार्वे विद्यते ?
    (ख) ‘समीचीनं न कृतं भवता’ इति श्रीकृष्णः के प्रति कथयति ?
    (ग) नकुलः कस्य सारथिः भविष्यति ?
    उत्तर :
    (क) ब्रह्मशिरः।
    (ख) युधिष्ठिरम् ।
    (ग) भीमसेनस्य।

    (ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्) पूर्णवाक्य में उत्तर दीजिए। (केवल एक प्रश्न) [2 × 1 = 2] (क) कम् अनुगन्तुम् भीमसेनाय युधिष्ठिरः अनुमतिं यच्छेत् ?
    (ख) यदि ब्रह्मशिरः अस्त्रं प्रयुज्यते तर्हि किं स्यात् ?
    उत्तर :
    (क) द्रौणिं/द्रोणपुत्रम् अनुगन्तुम् भीमसेनाय युधिष्ठिरः अनुमतिं यच्छेत ।
    (ख) यदि ब्रह्मशिरः अस्त्रं प्रयुज्यते तर्हि सर्वा पृथ्वी दग्धा स्यात् ।

    (स) यथानिर्देशं प्रदत्तविकल्पेभ्यः चितम् उत्तरं चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्) [ 1/2 × 4 = 2] दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। (केवल चार प्रश्न)
    (i) ‘अभिधावति’ इति क्रियापदस्य कर्तृपदं किम्?
    (क) भीमसेनः
    (ख) श्रीकृष्णः
    (ग) अर्जुनः ।
    (ii) प्रकृतिम्’ इति पदस्य विशेषणपदं किम्?
    (क) द्रौणेः
    (ख) चपलाम्
    (ग) भवान्
    (iii) ‘सः’ इति पदं कस्मै प्रयुक्तम्?
    (क) श्रीकृष्णाय
    (ख) द्रोणपुत्राय
    (ग) भीमसेनाय
    (iv) ‘समीपे’ इति समानार्थकं पदं किं प्रयुक्तम्?
    (क) सह
    (ख) पाश्र्वे
    (ग) समीचीनम् ।
    (v) ‘पुत्रशोकविह्वलः’ इति कस्य विशेषणपदम् अस्ति?
    (क) भीमसेनस्य,
    (ख) अर्जुनस्य
    (ग) श्रीकृष्णस्य
    उत्तर:
    (i) (क) भीमसेनः
    (ii) (ख) चपलाम्।
    (iii) (ग) भीमसेनाय
    (iv) (ख) पाश्र्वे
    (v) (क) भीमसेनस्य।

    प्रश्न 14.
    रे खाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4] रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए। (केवल चार प्रश्न)
    (i) लोके धैर्यवान् परिभवं न प्राप्नोति।
    (ii) साधूनां चित्ते वाचि च सरलता भवति ।
    (iii) राजहंसः काकस्य ध्वनिं श्रुत्वा व्याकुलः भवति ।
    (iv) पिता पुत्राय बाल्ये विद्याधनं यच्छति ।
    (v) मनुष्यः साधुवृत्तिं समाचरेत् ।
    उत्तर :
    (i) लोके कः परिभवं न प्राप्नोति ।
    (ii) साधूनां चित्ते वाचि च का/किम् भवति ।
    (iii) राजहंसः कस्य ध्वनिं श्रुत्वा व्याकुलः भवति ।
    (iv) पिता कस्मै बाल्ये विद्याधनं यच्छति।
    (v) मनुष्यः काम्/किम् समाचरेत् ?

    प्रश्न 15.
    मजूषातः समुचितपदानि चित्वा, अधोलिखित श्लोकयोः अन्वयं पूरयत। [2 + 2 = 4] मञ्जूषा में से समुचित पद चुनकर निम्नलिखित दोनों श्लोकों के अन्वय को पूर्ण कीजिए।
    (क) विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिता :।
    अन्येषां वदने ये तु ते चक्षुनामिनी मते ।। [1/2 × 4 = 2] अन्वयः अस्मिन् (i) विद्वांसः एवं चक्षुष्मन्तः (ii) …… अन्येषां वदने ये (चक्षुषी) (iii) …… तु चक्षुनामिनी (iv) …… ।
    (ख) ये इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। [1/2 × 4 = 2] न कुर्यादहितं कर्म स परेभ्यः कदापि च ।
    अन्वयः।
    यः (i) श्रेयः प्रभूतानि
    (ii) च इच्छति, सः
    (iii) परेभ्यः
    (iv) कर्म न कुर्यात्।।

    मञ्जूषा
    मते, ते प्रकीर्तिताः, लोके, सुखानि, अहितम् आत्मनः, कदापि |
    उत्तर:
    (क)
    (i) लोके
    (ii) प्रकीर्तिताः
    (iii) ते
    (iv) गते ।
    (ख)
    (i) आत्मनः
    (ii) सुखानि
    (iii) कदापि
    (iv) अहितम् ।

    प्रश्न 16.
    अधोलिखितानां कथनानां समुचितं भावं विकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4] निम्नलिखित कथनों के समुचित भाव विकल्पों में से चुनकर लिखिए। (केवल चार प्रश्न)
    (i) सततं चक्रवत् परिवर्तमानः।
    (क) सदा
    (ख) निरन्तरम्
    (ग) भ्रमन्तम्
    (ii) आपदां तरणिः धैर्यम्।
    (क) इच्छा
    (ख) नौका
    (ग) शक्तिः
    (iii) विषादं त्यक्त्वा उद्यमः क्रियताम्।
    (क) दुःखम् ।
    (ख) सुखम्
    (ग) प्रसादम् ।
    (iv) काकस्य गात्रं यदि काञ्चनस्य।
    (क) चञ्चुः
    (ख) शरीरम्
    (ग) मुखम् ।
    (v) वत्स! न जानाति भवान् द्रौणेः चपलां प्रकृतिम।
    (क) वाचम् |
    (ख) स्वभावम्
    (ग) कीर्तिम्
    उत्तर :
    (i) (ख) निरन्तरम्
    (ii) (ख) नौका
    (iii) (क) दुःखम्
    (iv) (ख) शरीरम्
    (v) (ख) स्वभावम्

    Chat on WhatsApp Call Infinity Learn

      Talk to our academic expert!



      +91


      Live ClassesBooksTest SeriesSelf Learning




      Verify OTP Code (required)

      I agree to the terms and conditions and privacy policy.