Study MaterialsImportant QuestionsAbhyasvan Bhav Sanskrit Solutions – Class 9 Chapter 11 धातरूपाणि

Abhyasvan Bhav Sanskrit Solutions – Class 9 Chapter 11 धातरूपाणि

Abhyasvan Bhav Sanskrit Solutions

Get NCERT Solutions for Class 9 Sanskrit on Infinity Learn for free.

    Fill Out the Form for Expert Academic Guidance!



    +91


    Live ClassesBooksTest SeriesSelf Learning




    Verify OTP Code (required)

    I agree to the terms and conditions and privacy policy.

     

    Chapter 11: धातरूपाणि

     

    संस्कृत भाषा में काल के लिए लकार का प्रयोग होता है। संस्कृत में दश लकार हैं। नवम् कक्षा में केवल पाँच लकारों (लट्, लङ्, लुट्, लोट्, लिङ्) का ज्ञान कराया गया है। प्रत्येक क्रियापद के मूल में एक सामान्य शब्द विद्यमान होता है। संस्कृत व्याकरण में इसे धातु कहते हैं। रूप रचना की दृष्टि से धातु तीन प्रकार के होते हैं.
    (क) परस्मैपदी
    (ख) आत्मनेपदी तथा
    (ग) उभयपदी धातुरूप पुरुष और वचन के आधार पर बनते हैं। इसलिए प्रत्येक धातु के प्रत्येक लकार में नौ-नौ रूप बनते हैं।
    Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि 1
    Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि 2
    Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि 3

     

    प्रश्न 1.
    कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत (पृष्ठ 135)
    उत्तर:
    (i) शृण्वन्ति, लभन्ते
    (ii) भक्ष्यत
    (iii) शक्नोति
    (iv) पश्य, लिख
    (v) दर्शयिष्यामि
    (vi) चिनोति
    (vii) लप्स्ये
    (viii) भक्षयन्ति, भवन्ति
    (ix) तुदत
    (x) ब्रवीति/आह

     

    प्रश्न 2.
    समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः।
    एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत (पृष्ठ 136)
    ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत्, अपठम्
    रेलदुर्घटनायाम् अनेके जनाः आहताः।
    (i) केचन जनाः तान् असेवन् परम् दुःखस्य। — असेवन्त
    (ii) विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां — आसीत्
    (iii) धनस्यूतम् अचोरयः येन अनेकेषां तु — अचोरयन्
    (iv) परिचयपत्रमपि न अमिलन्। इतोऽपि — अमिलत्
    (v) अधिकं यत् तेषां दुःखेन संवेदनहीनाः — दुःखैः
    (vi) जनाः तु केवलं स्वचलदूरभाषयन्त्रेण तस्याः — स्वचलदूरभाषयन्त्रैः
    (vii) घटनायाः वीडियो निर्माणे संलग्नाः सन्ति। — आसन्।

     

    प्रश्न 3.
    उचित-धातुरूपेण रिक्तस्थानानि पूरयत (पृष्ठ 136)
    उत्तर:
    (i) भविष्यति
    (ii) अक्रीणाः
    (iii) गमिष्यामि
    (iv) पचसि
    (v) ऐच्छम्
    (vi) स्थास्यामि

     

    प्रश्न 4.
    प्रदत्तैः पदैः वाक्यानि रचयत (पृष्ठ 137)
    पदैः — वाक्यानि
    (i) सिञ्चति — कृषक: जलेन स्वक्षेत्र सिञ्चति।
    (ii) पठेयुः — छात्राः स्वपाठं ध्यानेन पठेयुः।
    (iii) अत्तिकथयानि — मया कदापि न अत्तिकथयानि।
    (iv) पिबाव — आवाम् शुद्ध जलं पिबाव।
    (v) सेवामहे — वयम् वृद्धान् जनान् सेवामहे।
    (vi) आसन् — दशरथस्य चत्वारः पुत्राः आसन्।
    (vii) लेखिष्यसि — त्वम् लेखम् कदा लेखिष्यसि?
    (vii) अपश्यः — त्वम् दूरदर्शने किम् अपश्यः।
    (ix) लभन्ते — परिश्रमशीलाः जनाः सफलतां लभन्ते।
    (x) अन्ति — बालकाः पुस्तकानि पठन्ति।

    Chat on WhatsApp Call Infinity Learn