Study MaterialsImportant QuestionsAbhyasvan Bhav Sanskrit Solutions – Class 10 Chapter 10 समय:

Abhyasvan Bhav Sanskrit Solutions – Class 10 Chapter 10 समय:

Abhyasvan Bhav Sanskrit Solutions

Get NCERT Solutions for Class 10 Sanskrit on Infinity Learn for free.

    Fill Out the Form for Expert Academic Guidance!



    +91


    Live ClassesBooksTest SeriesSelf Learning




    Verify OTP Code (required)

    I agree to the terms and conditions and privacy policy.

     

    Chapter 10 – समय:

     

    अभ्यासः (पृष्ठ 82)

    1. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत
    उदाहरणम् द्वितलीयरेलवाहनं ……………….. (10:15) वादने जयपुरं प्राप्नोति।
    द्वितलीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।
    (i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं सार्धनव (9:30) वादने पुरीतः प्रस्थानं करोति।
    (ii) चेतक-एक्सप्रेस इति रेलयानं पादोनपञ्च (4:45) वादने दिल्लीम् आगच्छति।
    (iii) हावड़ा-एक्सप्रेस एकादश (11:00) वादने हावड़ास्थानकं प्राप्नोति।
    (iv) रेलयानमेकं सपादाष्ट (8:15) वादने उत्तराञ्चलं प्रति गच्छति।

    Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय 1

    Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय 2

     

    2. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत
    उदाहरणाम्
    माता प्रातः पञ्च (5:00) वादने उत्तिष्ठति।
    माता प्रातः पञ्चवादने उत्तिष्ठति।
    (i) राहुल: प्रातभ्रमणाय सपादषड् (6:15) वादने उद्यानं गच्छति।
    (ii) मल्लिका सार्धसप्त (7:30) वादने प्रातराशं करोति।
    (iii) अनन्या पादोनषड् (5:45) वादने क्रीडति।
    (iv) सर्वे दश (10:00) वादने शयनं कुर्वन्ति।

     

    3. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत(पृष्ठ 83)
    उदाहरणम्
    प्रातः सप्त (7:00) वादनतः पादोनाष्ट (7:45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
    प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
    (i) सपादाष्ट (8:15) वादनतः नव (9:00) वादनपर्यन्तं विज्ञानविषयस्य कालांशः भवति।
    (ii) वयं नव (9:00) वादनतः पादोनदश (9:45) वादनपर्यन्तं गणितविषयं पठामः।
    (iii) पादोनत्रि (2:45) वादनतः सार्धत्रि (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
    (iv) संस्कृतशिक्षकः सपाददश (10:15) वादने अध्यापयति।

     

    4. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत- ‘
    उदाहरणम्
    छात्रः पञ्च (5:00) वादने उत्तिष्ठति सपादषड् (6:15) वादने व्यायाम करोति।
    छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायामं करोति।
    (i) छात्रः सार्धसप्त (7:30) वादने प्रातराशं कृत्वा पादोनदश (9:45) वादने विद्यालयं गच्छति।
    (ii) चतुर् (4:00) वादने गृहमागत्य सार्धचर्तु (4:30) वादनपर्यन्तं विश्रामं करोति।।
    (iii) पञ्च (5:00) वादने भोजनं कृत्वा सार्धनव (9:30) वादनपर्यन्तम् अध्ययनं करोति।
    (iv) रात्रौ पादोनदश (9:45) वादनतः पञ्च (5:00) वादनपर्यन्तं शयनं करोति।

    Chat on WhatsApp Call Infinity Learn